तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयिष्यति / तपिष्यति
तापयिष्यतः / तपिष्यतः
तापयिष्यन्ति / तपिष्यन्ति
मध्यम
तापयिष्यसि / तपिष्यसि
तापयिष्यथः / तपिष्यथः
तापयिष्यथ / तपिष्यथ
उत्तम
तापयिष्यामि / तपिष्यामि
तापयिष्यावः / तपिष्यावः
तापयिष्यामः / तपिष्यामः