तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयिष्यते / तपिष्यते
तापयिष्येते / तपिष्येते
तापयिष्यन्ते / तपिष्यन्ते
मध्यम
तापयिष्यसे / तपिष्यसे
तापयिष्येथे / तपिष्येथे
तापयिष्यध्वे / तपिष्यध्वे
उत्तम
तापयिष्ये / तपिष्ये
तापयिष्यावहे / तपिष्यावहे
तापयिष्यामहे / तपिष्यामहे