तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतापयिष्यत / अतपिष्यत
अतापयिष्येताम् / अतपिष्येताम्
अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापयिष्यथाः / अतपिष्यथाः
अतापयिष्येथाम् / अतपिष्येथाम्
अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापयिष्ये / अतपिष्ये
अतापयिष्यावहि / अतपिष्यावहि
अतापयिष्यामहि / अतपिष्यामहि