तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासि / तपितासि
तापयितास्थः / तपितास्थः
तापयितास्थ / तपितास्थ
उत्तम
तापयितास्मि / तपितास्मि
तापयितास्वः / तपितास्वः
तापयितास्मः / तपितास्मः