तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासे / तपितासे
तापयितासाथे / तपितासाथे
तापयिताध्वे / तपिताध्वे
उत्तम
तापयिताहे / तपिताहे
तापयितास्वहे / तपितास्वहे
तापयितास्महे / तपितास्महे