तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतीतपत् / अतीतपद् / अतापीत् / अतापीद् / अतपीत् / अतपीद्
अतीतपताम् / अतापिष्टाम् / अतपिष्टाम्
अतीतपन् / अतापिषुः / अतपिषुः
मध्यम
अतीतपः / अतापीः / अतपीः
अतीतपतम् / अतापिष्टम् / अतपिष्टम्
अतीतपत / अतापिष्ट / अतपिष्ट
उत्तम
अतीतपम् / अतापिषम् / अतपिषम्
अतीतपाव / अतापिष्व / अतपिष्व
अतीतपाम / अतापिष्म / अतपिष्म