तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / तताप
तापयाञ्चक्रतुः / तापयांचक्रतुः / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपतुः
तापयाञ्चक्रुः / तापयांचक्रुः / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपुः
मध्यम
तापयाञ्चकर्थ / तापयांचकर्थ / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिथ
तापयाञ्चक्रथुः / तापयांचक्रथुः / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपथुः
तापयाञ्चक्र / तापयांचक्र / तापयाम्बभूव / तापयांबभूव / तापयामास / तेप
उत्तम
तापयाञ्चकर / तापयांचकर / तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / ततप / तताप
तापयाञ्चकृव / तापयांचकृव / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिव
तापयाञ्चकृम / तापयांचकृम / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिम