तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिमहे