तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ताप्यात् / ताप्याद् / तप्यात् / तप्याद्
ताप्यास्ताम् / तप्यास्ताम्
ताप्यासुः / तप्यासुः
मध्यम
ताप्याः / तप्याः
ताप्यास्तम् / तप्यास्तम्
ताप्यास्त / तप्यास्त
उत्तम
ताप्यासम् / तप्यासम्
ताप्यास्व / तप्यास्व
ताप्यास्म / तप्यास्म