तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयिषीष्ट / तपिषीष्ट
तापयिषीयास्ताम् / तपिषीयास्ताम्
तापयिषीरन् / तपिषीरन्
मध्यम
तापयिषीष्ठाः / तपिषीष्ठाः
तापयिषीयास्थाम् / तपिषीयास्थाम्
तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापयिषीय / तपिषीय
तापयिषीवहि / तपिषीवहि
तापयिषीमहि / तपिषीमहि