तञ्च् धातुरूपाणि - तञ्चूँ सङ्कोचने - रुधादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तञ्चिष्यति / तङ्क्ष्यति
तञ्चिष्यतः / तङ्क्ष्यतः
तञ्चिष्यन्ति / तङ्क्ष्यन्ति
मध्यम
तञ्चिष्यसि / तङ्क्ष्यसि
तञ्चिष्यथः / तङ्क्ष्यथः
तञ्चिष्यथ / तङ्क्ष्यथ
उत्तम
तञ्चिष्यामि / तङ्क्ष्यामि
तञ्चिष्यावः / तङ्क्ष्यावः
तञ्चिष्यामः / तङ्क्ष्यामः