तञ्च् धातुरूपाणि - तञ्चूँ सङ्कोचने - रुधादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तञ्चिता / तङ्क्ता
तञ्चितारौ / तङ्क्तारौ
तञ्चितारः / तङ्क्तारः
मध्यम
तञ्चितासि / तङ्क्तासि
तञ्चितास्थः / तङ्क्तास्थः
तञ्चितास्थ / तङ्क्तास्थ
उत्तम
तञ्चितास्मि / तङ्क्तास्मि
तञ्चितास्वः / तङ्क्तास्वः
तञ्चितास्मः / तङ्क्तास्मः