तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयति
तङ्गयतः
तङ्गयन्ति
मध्यम
तङ्गयसि
तङ्गयथः
तङ्गयथ
उत्तम
तङ्गयामि
तङ्गयावः
तङ्गयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रतुः / तङ्गयांचक्रतुः / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रुः / तङ्गयांचक्रुः / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकर्थ / तङ्गयांचकर्थ / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्रथुः / तङ्गयांचक्रथुः / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्र / तङ्गयांचक्र / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चकर / तङ्गयांचकर / तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृव / तङ्गयांचकृव / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृम / तङ्गयांचकृम / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयिता
तङ्गयितारौ
तङ्गयितारः
मध्यम
तङ्गयितासि
तङ्गयितास्थः
तङ्गयितास्थ
उत्तम
तङ्गयितास्मि
तङ्गयितास्वः
तङ्गयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयिष्यति
तङ्गयिष्यतः
तङ्गयिष्यन्ति
मध्यम
तङ्गयिष्यसि
तङ्गयिष्यथः
तङ्गयिष्यथ
उत्तम
तङ्गयिष्यामि
तङ्गयिष्यावः
तङ्गयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयतात् / तङ्गयताद् / तङ्गयतु
तङ्गयताम्
तङ्गयन्तु
मध्यम
तङ्गयतात् / तङ्गयताद् / तङ्गय
तङ्गयतम्
तङ्गयत
उत्तम
तङ्गयानि
तङ्गयाव
तङ्गयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गयत् / अतङ्गयद्
अतङ्गयताम्
अतङ्गयन्
मध्यम
अतङ्गयः
अतङ्गयतम्
अतङ्गयत
उत्तम
अतङ्गयम्
अतङ्गयाव
अतङ्गयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयेत् / तङ्गयेद्
तङ्गयेताम्
तङ्गयेयुः
मध्यम
तङ्गयेः
तङ्गयेतम्
तङ्गयेत
उत्तम
तङ्गयेयम्
तङ्गयेव
तङ्गयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्ग्यात् / तङ्ग्याद्
तङ्ग्यास्ताम्
तङ्ग्यासुः
मध्यम
तङ्ग्याः
तङ्ग्यास्तम्
तङ्ग्यास्त
उत्तम
तङ्ग्यासम्
तङ्ग्यास्व
तङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततङ्गत् / अततङ्गद्
अततङ्गताम्
अततङ्गन्
मध्यम
अततङ्गः
अततङ्गतम्
अततङ्गत
उत्तम
अततङ्गम्
अततङ्गाव
अततङ्गाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गयिष्यत् / अतङ्गयिष्यद्
अतङ्गयिष्यताम्
अतङ्गयिष्यन्
मध्यम
अतङ्गयिष्यः
अतङ्गयिष्यतम्
अतङ्गयिष्यत
उत्तम
अतङ्गयिष्यम्
अतङ्गयिष्याव
अतङ्गयिष्याम