तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयते
तङ्गयेते
तङ्गयन्ते
मध्यम
तङ्गयसे
तङ्गयेथे
तङ्गयध्वे
उत्तम
तङ्गये
तङ्गयावहे
तङ्गयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयिता
तङ्गयितारौ
तङ्गयितारः
मध्यम
तङ्गयितासे
तङ्गयितासाथे
तङ्गयिताध्वे
उत्तम
तङ्गयिताहे
तङ्गयितास्वहे
तङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयिष्यते
तङ्गयिष्येते
तङ्गयिष्यन्ते
मध्यम
तङ्गयिष्यसे
तङ्गयिष्येथे
तङ्गयिष्यध्वे
उत्तम
तङ्गयिष्ये
तङ्गयिष्यावहे
तङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयताम्
तङ्गयेताम्
तङ्गयन्ताम्
मध्यम
तङ्गयस्व
तङ्गयेथाम्
तङ्गयध्वम्
उत्तम
तङ्गयै
तङ्गयावहै
तङ्गयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गयत
अतङ्गयेताम्
अतङ्गयन्त
मध्यम
अतङ्गयथाः
अतङ्गयेथाम्
अतङ्गयध्वम्
उत्तम
अतङ्गये
अतङ्गयावहि
अतङ्गयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयेत
तङ्गयेयाताम्
तङ्गयेरन्
मध्यम
तङ्गयेथाः
तङ्गयेयाथाम्
तङ्गयेध्वम्
उत्तम
तङ्गयेय
तङ्गयेवहि
तङ्गयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तङ्गयिषीष्ट
तङ्गयिषीयास्ताम्
तङ्गयिषीरन्
मध्यम
तङ्गयिषीष्ठाः
तङ्गयिषीयास्थाम्
तङ्गयिषीढ्वम् / तङ्गयिषीध्वम्
उत्तम
तङ्गयिषीय
तङ्गयिषीवहि
तङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततङ्गत
अततङ्गेताम्
अततङ्गन्त
मध्यम
अततङ्गथाः
अततङ्गेथाम्
अततङ्गध्वम्
उत्तम
अततङ्गे
अततङ्गावहि
अततङ्गामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतङ्गयिष्यत
अतङ्गयिष्येताम्
अतङ्गयिष्यन्त
मध्यम
अतङ्गयिष्यथाः
अतङ्गयिष्येथाम्
अतङ्गयिष्यध्वम्
उत्तम
अतङ्गयिष्ये
अतङ्गयिष्यावहि
अतङ्गयिष्यामहि