तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्किता
तङ्कितारौ
तङ्कितारः
मध्यम
तङ्कितासे
तङ्कितासाथे
तङ्किताध्वे
उत्तम
तङ्किताहे
तङ्कितास्वहे
तङ्कितास्महे