तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ततङ्के
ततङ्काते
ततङ्किरे
मध्यम
ततङ्किषे
ततङ्काथे
ततङ्किध्वे
उत्तम
ततङ्के
ततङ्किवहे
ततङ्किमहे