तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्किषीष्ट
तङ्किषीयास्ताम्
तङ्किषीरन्
मध्यम
तङ्किषीष्ठाः
तङ्किषीयास्थाम्
तङ्किषीध्वम्
उत्तम
तङ्किषीय
तङ्किषीवहि
तङ्किषीमहि