तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतङ्किष्यत् / अतङ्किष्यद्
अतङ्किष्यताम्
अतङ्किष्यन्
मध्यम
अतङ्किष्यः
अतङ्किष्यतम्
अतङ्किष्यत
उत्तम
अतङ्किष्यम्
अतङ्किष्याव
अतङ्किष्याम