तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्क्येत
तातङ्क्येयाताम्
तातङ्क्येरन्
मध्यम
तातङ्क्येथाः
तातङ्क्येयाथाम्
तातङ्क्येध्वम्
उत्तम
तातङ्क्येय
तातङ्क्येवहि
तातङ्क्येमहि