तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्क्यताम्
तातङ्क्येताम्
तातङ्क्यन्ताम्
मध्यम
तातङ्क्यस्व
तातङ्क्येथाम्
तातङ्क्यध्वम्
उत्तम
तातङ्क्यै
तातङ्क्यावहै
तातङ्क्यामहै