तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्किता
तातङ्कितारौ
तातङ्कितारः
मध्यम
तातङ्कितासे
तातङ्कितासाथे
तातङ्किताध्वे
उत्तम
तातङ्किताहे
तातङ्कितास्वहे
तातङ्कितास्महे