तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्काञ्चक्रे / तातङ्कांचक्रे / तातङ्काम्बभूवे / तातङ्कांबभूवे / तातङ्कामाहे
तातङ्काञ्चक्राते / तातङ्कांचक्राते / तातङ्काम्बभूवाते / तातङ्कांबभूवाते / तातङ्कामासाते
तातङ्काञ्चक्रिरे / तातङ्कांचक्रिरे / तातङ्काम्बभूविरे / तातङ्कांबभूविरे / तातङ्कामासिरे
मध्यम
तातङ्काञ्चकृषे / तातङ्कांचकृषे / तातङ्काम्बभूविषे / तातङ्कांबभूविषे / तातङ्कामासिषे
तातङ्काञ्चक्राथे / तातङ्कांचक्राथे / तातङ्काम्बभूवाथे / तातङ्कांबभूवाथे / तातङ्कामासाथे
तातङ्काञ्चकृढ्वे / तातङ्कांचकृढ्वे / तातङ्काम्बभूविध्वे / तातङ्कांबभूविध्वे / तातङ्काम्बभूविढ्वे / तातङ्कांबभूविढ्वे / तातङ्कामासिध्वे
उत्तम
तातङ्काञ्चक्रे / तातङ्कांचक्रे / तातङ्काम्बभूवे / तातङ्कांबभूवे / तातङ्कामाहे
तातङ्काञ्चकृवहे / तातङ्कांचकृवहे / तातङ्काम्बभूविवहे / तातङ्कांबभूविवहे / तातङ्कामासिवहे
तातङ्काञ्चकृमहे / तातङ्कांचकृमहे / तातङ्काम्बभूविमहे / तातङ्कांबभूविमहे / तातङ्कामासिमहे