तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्किषीष्ट
तातङ्किषीयास्ताम्
तातङ्किषीरन्
मध्यम
तातङ्किषीष्ठाः
तातङ्किषीयास्थाम्
तातङ्किषीध्वम्
उत्तम
तातङ्किषीय
तातङ्किषीवहि
तातङ्किषीमहि