तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्कीति / तातङ्क्ति
तातङ्क्तः
तातङ्कति
मध्यम
तातङ्कीषि / तातङ्क्षि
तातङ्क्थः
तातङ्क्थ
उत्तम
तातङ्कीमि / तातङ्क्मि
तातङ्क्वः
तातङ्क्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्काञ्चकार / तातङ्कांचकार / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
तातङ्काञ्चक्रतुः / तातङ्कांचक्रतुः / तातङ्काम्बभूवतुः / तातङ्कांबभूवतुः / तातङ्कामासतुः
तातङ्काञ्चक्रुः / तातङ्कांचक्रुः / तातङ्काम्बभूवुः / तातङ्कांबभूवुः / तातङ्कामासुः
मध्यम
तातङ्काञ्चकर्थ / तातङ्कांचकर्थ / तातङ्काम्बभूविथ / तातङ्कांबभूविथ / तातङ्कामासिथ
तातङ्काञ्चक्रथुः / तातङ्कांचक्रथुः / तातङ्काम्बभूवथुः / तातङ्कांबभूवथुः / तातङ्कामासथुः
तातङ्काञ्चक्र / तातङ्कांचक्र / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
उत्तम
तातङ्काञ्चकर / तातङ्कांचकर / तातङ्काञ्चकार / तातङ्कांचकार / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
तातङ्काञ्चकृव / तातङ्कांचकृव / तातङ्काम्बभूविव / तातङ्कांबभूविव / तातङ्कामासिव
तातङ्काञ्चकृम / तातङ्कांचकृम / तातङ्काम्बभूविम / तातङ्कांबभूविम / तातङ्कामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्किता
तातङ्कितारौ
तातङ्कितारः
मध्यम
तातङ्कितासि
तातङ्कितास्थः
तातङ्कितास्थ
उत्तम
तातङ्कितास्मि
तातङ्कितास्वः
तातङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्किष्यति
तातङ्किष्यतः
तातङ्किष्यन्ति
मध्यम
तातङ्किष्यसि
तातङ्किष्यथः
तातङ्किष्यथ
उत्तम
तातङ्किष्यामि
तातङ्किष्यावः
तातङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्क्तात् / तातङ्क्ताद् / तातङ्कीतु / तातङ्क्तु
तातङ्क्ताम्
तातङ्कतु
मध्यम
तातङ्क्तात् / तातङ्क्ताद् / तातङ्ग्धि
तातङ्क्तम्
तातङ्क्त
उत्तम
तातङ्कानि
तातङ्काव
तातङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातङ्कीत् / अतातङ्कीद् / अतातङ्
अतातङ्क्ताम्
अतातङ्कुः
मध्यम
अतातङ्कीः / अतातङ्
अतातङ्क्तम्
अतातङ्क्त
उत्तम
अतातङ्कम्
अतातङ्क्व
अतातङ्क्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्क्यात् / तातङ्क्याद्
तातङ्क्याताम्
तातङ्क्युः
मध्यम
तातङ्क्याः
तातङ्क्यातम्
तातङ्क्यात
उत्तम
तातङ्क्याम्
तातङ्क्याव
तातङ्क्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातङ्क्यात् / तातङ्क्याद्
तातङ्क्यास्ताम्
तातङ्क्यासुः
मध्यम
तातङ्क्याः
तातङ्क्यास्तम्
तातङ्क्यास्त
उत्तम
तातङ्क्यासम्
तातङ्क्यास्व
तातङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातङ्कीत् / अतातङ्कीद्
अतातङ्किष्टाम्
अतातङ्किषुः
मध्यम
अतातङ्कीः
अतातङ्किष्टम्
अतातङ्किष्ट
उत्तम
अतातङ्किषम्
अतातङ्किष्व
अतातङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातङ्किष्यत् / अतातङ्किष्यद्
अतातङ्किष्यताम्
अतातङ्किष्यन्
मध्यम
अतातङ्किष्यः
अतातङ्किष्यतम्
अतातङ्किष्यत
उत्तम
अतातङ्किष्यम्
अतातङ्किष्याव
अतातङ्किष्याम