तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्क्तात् / तातङ्क्ताद् / तातङ्कीतु / तातङ्क्तु
तातङ्क्ताम्
तातङ्कतु
मध्यम
तातङ्क्तात् / तातङ्क्ताद् / तातङ्ग्धि
तातङ्क्तम्
तातङ्क्त
उत्तम
तातङ्कानि
तातङ्काव
तातङ्काम