तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्किष्यति
तातङ्किष्यतः
तातङ्किष्यन्ति
मध्यम
तातङ्किष्यसि
तातङ्किष्यथः
तातङ्किष्यथ
उत्तम
तातङ्किष्यामि
तातङ्किष्यावः
तातङ्किष्यामः