तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्किता
तातङ्कितारौ
तातङ्कितारः
मध्यम
तातङ्कितासि
तातङ्कितास्थः
तातङ्कितास्थ
उत्तम
तातङ्कितास्मि
तातङ्कितास्वः
तातङ्कितास्मः