तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतातङ्कीत् / अतातङ्कीद्
अतातङ्किष्टाम्
अतातङ्किषुः
मध्यम
अतातङ्कीः
अतातङ्किष्टम्
अतातङ्किष्ट
उत्तम
अतातङ्किषम्
अतातङ्किष्व
अतातङ्किष्म