तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्काञ्चकार / तातङ्कांचकार / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
तातङ्काञ्चक्रतुः / तातङ्कांचक्रतुः / तातङ्काम्बभूवतुः / तातङ्कांबभूवतुः / तातङ्कामासतुः
तातङ्काञ्चक्रुः / तातङ्कांचक्रुः / तातङ्काम्बभूवुः / तातङ्कांबभूवुः / तातङ्कामासुः
मध्यम
तातङ्काञ्चकर्थ / तातङ्कांचकर्थ / तातङ्काम्बभूविथ / तातङ्कांबभूविथ / तातङ्कामासिथ
तातङ्काञ्चक्रथुः / तातङ्कांचक्रथुः / तातङ्काम्बभूवथुः / तातङ्कांबभूवथुः / तातङ्कामासथुः
तातङ्काञ्चक्र / तातङ्कांचक्र / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
उत्तम
तातङ्काञ्चकर / तातङ्कांचकर / तातङ्काञ्चकार / तातङ्कांचकार / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
तातङ्काञ्चकृव / तातङ्कांचकृव / तातङ्काम्बभूविव / तातङ्कांबभूविव / तातङ्कामासिव
तातङ्काञ्चकृम / तातङ्कांचकृम / तातङ्काम्बभूविम / तातङ्कांबभूविम / तातङ्कामासिम