तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातङ्कीति / तातङ्क्ति
तातङ्क्तः
तातङ्कति
मध्यम
तातङ्कीषि / तातङ्क्षि
तातङ्क्थः
तातङ्क्थ
उत्तम
तातङ्कीमि / तातङ्क्मि
तातङ्क्वः
तातङ्क्मः