तक्ष् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्षिष्यते / तक्ष्यते
तक्षिष्येते / तक्ष्येते
तक्षिष्यन्ते / तक्ष्यन्ते
मध्यम
तक्षिष्यसे / तक्ष्यसे
तक्षिष्येथे / तक्ष्येथे
तक्षिष्यध्वे / तक्ष्यध्वे
उत्तम
तक्षिष्ये / तक्ष्ये
तक्षिष्यावहे / तक्ष्यावहे
तक्षिष्यामहे / तक्ष्यामहे