तक्ष् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतक्षिष्यत / अतक्ष्यत
अतक्षिष्येताम् / अतक्ष्येताम्
अतक्षिष्यन्त / अतक्ष्यन्त
मध्यम
अतक्षिष्यथाः / अतक्ष्यथाः
अतक्षिष्येथाम् / अतक्ष्येथाम्
अतक्षिष्यध्वम् / अतक्ष्यध्वम्
उत्तम
अतक्षिष्ये / अतक्ष्ये
अतक्षिष्यावहि / अतक्ष्यावहि
अतक्षिष्यामहि / अतक्ष्यामहि