तक्ष् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्षिता / तष्टा
तक्षितारौ / तष्टारौ
तक्षितारः / तष्टारः
मध्यम
तक्षितासे / तष्टासे
तक्षितासाथे / तष्टासाथे
तक्षिताध्वे / तष्टाध्वे
उत्तम
तक्षिताहे / तष्टाहे
तक्षितास्वहे / तष्टास्वहे
तक्षितास्महे / तष्टास्महे