तक्ष् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्षिषीष्ट / तक्षीष्ट
तक्षिषीयास्ताम् / तक्षीयास्ताम्
तक्षिषीरन् / तक्षीरन्
मध्यम
तक्षिषीष्ठाः / तक्षीष्ठाः
तक्षिषीयास्थाम् / तक्षीयास्थाम्
तक्षिषीध्वम् / तक्षीध्वम्
उत्तम
तक्षिषीय / तक्षीय
तक्षिषीवहि / तक्षीवहि
तक्षिषीमहि / तक्षीमहि