तक्ष् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्ष्णुयात् / तक्ष्णुयाद् / तक्षेत् / तक्षेद्
तक्ष्णुयाताम् / तक्षेताम्
तक्ष्णुयुः / तक्षेयुः
मध्यम
तक्ष्णुयाः / तक्षेः
तक्ष्णुयातम् / तक्षेतम्
तक्ष्णुयात / तक्षेत
उत्तम
तक्ष्णुयाम् / तक्षेयम्
तक्ष्णुयाव / तक्षेव
तक्ष्णुयाम / तक्षेम