तक्ष् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णोतु / तक्षतु
तक्ष्णुताम् / तक्षताम्
तक्ष्णुवन्तु / तक्षन्तु
मध्यम
तक्ष्णुतात् / तक्ष्णुताद् / तक्षतात् / तक्षताद् / तक्ष्णुहि / तक्ष
तक्ष्णुतम् / तक्षतम्
तक्ष्णुत / तक्षत
उत्तम
तक्ष्णवानि / तक्षाणि
तक्ष्णवाव / तक्षाव
तक्ष्णवाम / तक्षाम