तक्ष् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्षिष्यति / तक्ष्यति
तक्षिष्यतः / तक्ष्यतः
तक्षिष्यन्ति / तक्ष्यन्ति
मध्यम
तक्षिष्यसि / तक्ष्यसि
तक्षिष्यथः / तक्ष्यथः
तक्षिष्यथ / तक्ष्यथ
उत्तम
तक्षिष्यामि / तक्ष्यामि
तक्षिष्यावः / तक्ष्यावः
तक्षिष्यामः / तक्ष्यामः