तक्ष् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्षिता / तष्टा
तक्षितारौ / तष्टारौ
तक्षितारः / तष्टारः
मध्यम
तक्षितासि / तष्टासि
तक्षितास्थः / तष्टास्थः
तक्षितास्थ / तष्टास्थ
उत्तम
तक्षितास्मि / तष्टास्मि
तक्षितास्वः / तष्टास्वः
तक्षितास्मः / तष्टास्मः