तक्ष् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

तक्षूँ तनूकरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तक्ष्णोति / तक्षति
तक्ष्णुतः / तक्षतः
तक्ष्णुवन्ति / तक्षन्ति
मध्यम
तक्ष्णोषि / तक्षसि
तक्ष्णुथः / तक्षथः
तक्ष्णुथ / तक्षथ
उत्तम
तक्ष्णोमि / तक्षामि
तक्ष्णुवः / तक्षावः
तक्ष्णुमः / तक्षामः