टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिष्येत / टिटेकिष्येत
टिटिकिष्येयाताम् / टिटेकिष्येयाताम्
टिटिकिष्येरन् / टिटेकिष्येरन्
मध्यम
टिटिकिष्येथाः / टिटेकिष्येथाः
टिटिकिष्येयाथाम् / टिटेकिष्येयाथाम्
टिटिकिष्येध्वम् / टिटेकिष्येध्वम्
उत्तम
टिटिकिष्येय / टिटेकिष्येय
टिटिकिष्येवहि / टिटेकिष्येवहि
टिटिकिष्येमहि / टिटेकिष्येमहि