टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिष्यताम् / टिटेकिष्यताम्
टिटिकिष्येताम् / टिटेकिष्येताम्
टिटिकिष्यन्ताम् / टिटेकिष्यन्ताम्
मध्यम
टिटिकिष्यस्व / टिटेकिष्यस्व
टिटिकिष्येथाम् / टिटेकिष्येथाम्
टिटिकिष्यध्वम् / टिटेकिष्यध्वम्
उत्तम
टिटिकिष्यै / टिटेकिष्यै
टिटिकिष्यावहै / टिटेकिष्यावहै
टिटिकिष्यामहै / टिटेकिष्यामहै