टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूवे / टिटिकिषांबभूवे / टिटिकिषामाहे / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूवे / टिटेकिषांबभूवे / टिटेकिषामाहे
टिटिकिषाञ्चक्राते / टिटिकिषांचक्राते / टिटिकिषाम्बभूवाते / टिटिकिषांबभूवाते / टिटिकिषामासाते / टिटेकिषाञ्चक्राते / टिटेकिषांचक्राते / टिटेकिषाम्बभूवाते / टिटेकिषांबभूवाते / टिटेकिषामासाते
टिटिकिषाञ्चक्रिरे / टिटिकिषांचक्रिरे / टिटिकिषाम्बभूविरे / टिटिकिषांबभूविरे / टिटिकिषामासिरे / टिटेकिषाञ्चक्रिरे / टिटेकिषांचक्रिरे / टिटेकिषाम्बभूविरे / टिटेकिषांबभूविरे / टिटेकिषामासिरे
मध्यम
टिटिकिषाञ्चकृषे / टिटिकिषांचकृषे / टिटिकिषाम्बभूविषे / टिटिकिषांबभूविषे / टिटिकिषामासिषे / टिटेकिषाञ्चकृषे / टिटेकिषांचकृषे / टिटेकिषाम्बभूविषे / टिटेकिषांबभूविषे / टिटेकिषामासिषे
टिटिकिषाञ्चक्राथे / टिटिकिषांचक्राथे / टिटिकिषाम्बभूवाथे / टिटिकिषांबभूवाथे / टिटिकिषामासाथे / टिटेकिषाञ्चक्राथे / टिटेकिषांचक्राथे / टिटेकिषाम्बभूवाथे / टिटेकिषांबभूवाथे / टिटेकिषामासाथे
टिटिकिषाञ्चकृढ्वे / टिटिकिषांचकृढ्वे / टिटिकिषाम्बभूविध्वे / टिटिकिषांबभूविध्वे / टिटिकिषाम्बभूविढ्वे / टिटिकिषांबभूविढ्वे / टिटिकिषामासिध्वे / टिटेकिषाञ्चकृढ्वे / टिटेकिषांचकृढ्वे / टिटेकिषाम्बभूविध्वे / टिटेकिषांबभूविध्वे / टिटेकिषाम्बभूविढ्वे / टिटेकिषांबभूविढ्वे / टिटेकिषामासिध्वे
उत्तम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूवे / टिटिकिषांबभूवे / टिटिकिषामाहे / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूवे / टिटेकिषांबभूवे / टिटेकिषामाहे
टिटिकिषाञ्चकृवहे / टिटिकिषांचकृवहे / टिटिकिषाम्बभूविवहे / टिटिकिषांबभूविवहे / टिटिकिषामासिवहे / टिटेकिषाञ्चकृवहे / टिटेकिषांचकृवहे / टिटेकिषाम्बभूविवहे / टिटेकिषांबभूविवहे / टिटेकिषामासिवहे
टिटिकिषाञ्चकृमहे / टिटिकिषांचकृमहे / टिटिकिषाम्बभूविमहे / टिटिकिषांबभूविमहे / टिटिकिषामासिमहे / टिटेकिषाञ्चकृमहे / टिटेकिषांचकृमहे / टिटेकिषाम्बभूविमहे / टिटेकिषांबभूविमहे / टिटेकिषामासिमहे