टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिष्यते / टिटेकिष्यते
टिटिकिष्येते / टिटेकिष्येते
टिटिकिष्यन्ते / टिटेकिष्यन्ते
मध्यम
टिटिकिष्यसे / टिटेकिष्यसे
टिटिकिष्येथे / टिटेकिष्येथे
टिटिकिष्यध्वे / टिटेकिष्यध्वे
उत्तम
टिटिकिष्ये / टिटेकिष्ये
टिटिकिष्यावहे / टिटेकिष्यावहे
टिटिकिष्यामहे / टिटेकिष्यामहे