टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अटिटिकिष्यत / अटिटेकिष्यत
अटिटिकिष्येताम् / अटिटेकिष्येताम्
अटिटिकिष्यन्त / अटिटेकिष्यन्त
मध्यम
अटिटिकिष्यथाः / अटिटेकिष्यथाः
अटिटिकिष्येथाम् / अटिटेकिष्येथाम्
अटिटिकिष्यध्वम् / अटिटेकिष्यध्वम्
उत्तम
अटिटिकिष्ये / अटिटेकिष्ये
अटिटिकिष्यावहि / अटिटेकिष्यावहि
अटिटिकिष्यामहि / अटिटेकिष्यामहि