टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषिषीष्ट / टिटेकिषिषीष्ट
टिटिकिषिषीयास्ताम् / टिटेकिषिषीयास्ताम्
टिटिकिषिषीरन् / टिटेकिषिषीरन्
मध्यम
टिटिकिषिषीष्ठाः / टिटेकिषिषीष्ठाः
टिटिकिषिषीयास्थाम् / टिटेकिषिषीयास्थाम्
टिटिकिषिषीध्वम् / टिटेकिषिषीध्वम्
उत्तम
टिटिकिषिषीय / टिटेकिषिषीय
टिटिकिषिषीवहि / टिटेकिषिषीवहि
टिटिकिषिषीमहि / टिटेकिषिषीमहि