टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषते / टिटेकिषते
टिटिकिषेते / टिटेकिषेते
टिटिकिषन्ते / टिटेकिषन्ते
मध्यम
टिटिकिषसे / टिटेकिषसे
टिटिकिषेथे / टिटेकिषेथे
टिटिकिषध्वे / टिटेकिषध्वे
उत्तम
टिटिकिषे / टिटेकिषे
टिटिकिषावहे / टिटेकिषावहे
टिटिकिषामहे / टिटेकिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
टिटिकिषाञ्चक्राते / टिटिकिषांचक्राते / टिटिकिषाम्बभूवतुः / टिटिकिषांबभूवतुः / टिटिकिषामासतुः / टिटेकिषाञ्चक्राते / टिटेकिषांचक्राते / टिटेकिषाम्बभूवतुः / टिटेकिषांबभूवतुः / टिटेकिषामासतुः
टिटिकिषाञ्चक्रिरे / टिटिकिषांचक्रिरे / टिटिकिषाम्बभूवुः / टिटिकिषांबभूवुः / टिटिकिषामासुः / टिटेकिषाञ्चक्रिरे / टिटेकिषांचक्रिरे / टिटेकिषाम्बभूवुः / टिटेकिषांबभूवुः / टिटेकिषामासुः
मध्यम
टिटिकिषाञ्चकृषे / टिटिकिषांचकृषे / टिटिकिषाम्बभूविथ / टिटिकिषांबभूविथ / टिटिकिषामासिथ / टिटेकिषाञ्चकृषे / टिटेकिषांचकृषे / टिटेकिषाम्बभूविथ / टिटेकिषांबभूविथ / टिटेकिषामासिथ
टिटिकिषाञ्चक्राथे / टिटिकिषांचक्राथे / टिटिकिषाम्बभूवथुः / टिटिकिषांबभूवथुः / टिटिकिषामासथुः / टिटेकिषाञ्चक्राथे / टिटेकिषांचक्राथे / टिटेकिषाम्बभूवथुः / टिटेकिषांबभूवथुः / टिटेकिषामासथुः
टिटिकिषाञ्चकृढ्वे / टिटिकिषांचकृढ्वे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चकृढ्वे / टिटेकिषांचकृढ्वे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
उत्तम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
टिटिकिषाञ्चकृवहे / टिटिकिषांचकृवहे / टिटिकिषाम्बभूविव / टिटिकिषांबभूविव / टिटिकिषामासिव / टिटेकिषाञ्चकृवहे / टिटेकिषांचकृवहे / टिटेकिषाम्बभूविव / टिटेकिषांबभूविव / टिटेकिषामासिव
टिटिकिषाञ्चकृमहे / टिटिकिषांचकृमहे / टिटिकिषाम्बभूविम / टिटिकिषांबभूविम / टिटिकिषामासिम / टिटेकिषाञ्चकृमहे / टिटेकिषांचकृमहे / टिटेकिषाम्बभूविम / टिटेकिषांबभूविम / टिटेकिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषिता / टिटेकिषिता
टिटिकिषितारौ / टिटेकिषितारौ
टिटिकिषितारः / टिटेकिषितारः
मध्यम
टिटिकिषितासे / टिटेकिषितासे
टिटिकिषितासाथे / टिटेकिषितासाथे
टिटिकिषिताध्वे / टिटेकिषिताध्वे
उत्तम
टिटिकिषिताहे / टिटेकिषिताहे
टिटिकिषितास्वहे / टिटेकिषितास्वहे
टिटिकिषितास्महे / टिटेकिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषिष्यते / टिटेकिषिष्यते
टिटिकिषिष्येते / टिटेकिषिष्येते
टिटिकिषिष्यन्ते / टिटेकिषिष्यन्ते
मध्यम
टिटिकिषिष्यसे / टिटेकिषिष्यसे
टिटिकिषिष्येथे / टिटेकिषिष्येथे
टिटिकिषिष्यध्वे / टिटेकिषिष्यध्वे
उत्तम
टिटिकिषिष्ये / टिटेकिषिष्ये
टिटिकिषिष्यावहे / टिटेकिषिष्यावहे
टिटिकिषिष्यामहे / टिटेकिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषताम् / टिटेकिषताम्
टिटिकिषेताम् / टिटेकिषेताम्
टिटिकिषन्ताम् / टिटेकिषन्ताम्
मध्यम
टिटिकिषस्व / टिटेकिषस्व
टिटिकिषेथाम् / टिटेकिषेथाम्
टिटिकिषध्वम् / टिटेकिषध्वम्
उत्तम
टिटिकिषै / टिटेकिषै
टिटिकिषावहै / टिटेकिषावहै
टिटिकिषामहै / टिटेकिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटिटिकिषत / अटिटेकिषत
अटिटिकिषेताम् / अटिटेकिषेताम्
अटिटिकिषन्त / अटिटेकिषन्त
मध्यम
अटिटिकिषथाः / अटिटेकिषथाः
अटिटिकिषेथाम् / अटिटेकिषेथाम्
अटिटिकिषध्वम् / अटिटेकिषध्वम्
उत्तम
अटिटिकिषे / अटिटेकिषे
अटिटिकिषावहि / अटिटेकिषावहि
अटिटिकिषामहि / अटिटेकिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषेत / टिटेकिषेत
टिटिकिषेयाताम् / टिटेकिषेयाताम्
टिटिकिषेरन् / टिटेकिषेरन्
मध्यम
टिटिकिषेथाः / टिटेकिषेथाः
टिटिकिषेयाथाम् / टिटेकिषेयाथाम्
टिटिकिषेध्वम् / टिटेकिषेध्वम्
उत्तम
टिटिकिषेय / टिटेकिषेय
टिटिकिषेवहि / टिटेकिषेवहि
टिटिकिषेमहि / टिटेकिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
टिटिकिषिषीष्ट / टिटेकिषिषीष्ट
टिटिकिषिषीयास्ताम् / टिटेकिषिषीयास्ताम्
टिटिकिषिषीरन् / टिटेकिषिषीरन्
मध्यम
टिटिकिषिषीष्ठाः / टिटेकिषिषीष्ठाः
टिटिकिषिषीयास्थाम् / टिटेकिषिषीयास्थाम्
टिटिकिषिषीध्वम् / टिटेकिषिषीध्वम्
उत्तम
टिटिकिषिषीय / टिटेकिषिषीय
टिटिकिषिषीवहि / टिटेकिषिषीवहि
टिटिकिषिषीमहि / टिटेकिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटिटिकिषिष्ट / अटिटेकिषिष्ट
अटिटिकिषिषाताम् / अटिटेकिषिषाताम्
अटिटिकिषिषत / अटिटेकिषिषत
मध्यम
अटिटिकिषिष्ठाः / अटिटेकिषिष्ठाः
अटिटिकिषिषाथाम् / अटिटेकिषिषाथाम्
अटिटिकिषिढ्वम् / अटिटेकिषिढ्वम्
उत्तम
अटिटिकिषिषि / अटिटेकिषिषि
अटिटिकिषिष्वहि / अटिटेकिषिष्वहि
अटिटिकिषिष्महि / अटिटेकिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अटिटिकिषिष्यत / अटिटेकिषिष्यत
अटिटिकिषिष्येताम् / अटिटेकिषिष्येताम्
अटिटिकिषिष्यन्त / अटिटेकिषिष्यन्त
मध्यम
अटिटिकिषिष्यथाः / अटिटेकिषिष्यथाः
अटिटिकिषिष्येथाम् / अटिटेकिषिष्येथाम्
अटिटिकिषिष्यध्वम् / अटिटेकिषिष्यध्वम्
उत्तम
अटिटिकिषिष्ये / अटिटेकिषिष्ये
अटिटिकिषिष्यावहि / अटिटेकिषिष्यावहि
अटिटिकिषिष्यामहि / अटिटेकिषिष्यामहि