टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषेत / टिटेकिषेत
टिटिकिषेयाताम् / टिटेकिषेयाताम्
टिटिकिषेरन् / टिटेकिषेरन्
मध्यम
टिटिकिषेथाः / टिटेकिषेथाः
टिटिकिषेयाथाम् / टिटेकिषेयाथाम्
टिटिकिषेध्वम् / टिटेकिषेध्वम्
उत्तम
टिटिकिषेय / टिटेकिषेय
टिटिकिषेवहि / टिटेकिषेवहि
टिटिकिषेमहि / टिटेकिषेमहि