टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषिष्यते / टिटेकिषिष्यते
टिटिकिषिष्येते / टिटेकिषिष्येते
टिटिकिषिष्यन्ते / टिटेकिषिष्यन्ते
मध्यम
टिटिकिषिष्यसे / टिटेकिषिष्यसे
टिटिकिषिष्येथे / टिटेकिषिष्येथे
टिटिकिषिष्यध्वे / टिटेकिषिष्यध्वे
उत्तम
टिटिकिषिष्ये / टिटेकिषिष्ये
टिटिकिषिष्यावहे / टिटेकिषिष्यावहे
टिटिकिषिष्यामहे / टिटेकिषिष्यामहे