टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषिता / टिटेकिषिता
टिटिकिषितारौ / टिटेकिषितारौ
टिटिकिषितारः / टिटेकिषितारः
मध्यम
टिटिकिषितासे / टिटेकिषितासे
टिटिकिषितासाथे / टिटेकिषितासाथे
टिटिकिषिताध्वे / टिटेकिषिताध्वे
उत्तम
टिटिकिषिताहे / टिटेकिषिताहे
टिटिकिषितास्वहे / टिटेकिषितास्वहे
टिटिकिषितास्महे / टिटेकिषितास्महे