टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
टिटिकिषाञ्चक्राते / टिटिकिषांचक्राते / टिटिकिषाम्बभूवतुः / टिटिकिषांबभूवतुः / टिटिकिषामासतुः / टिटेकिषाञ्चक्राते / टिटेकिषांचक्राते / टिटेकिषाम्बभूवतुः / टिटेकिषांबभूवतुः / टिटेकिषामासतुः
टिटिकिषाञ्चक्रिरे / टिटिकिषांचक्रिरे / टिटिकिषाम्बभूवुः / टिटिकिषांबभूवुः / टिटिकिषामासुः / टिटेकिषाञ्चक्रिरे / टिटेकिषांचक्रिरे / टिटेकिषाम्बभूवुः / टिटेकिषांबभूवुः / टिटेकिषामासुः
मध्यम
टिटिकिषाञ्चकृषे / टिटिकिषांचकृषे / टिटिकिषाम्बभूविथ / टिटिकिषांबभूविथ / टिटिकिषामासिथ / टिटेकिषाञ्चकृषे / टिटेकिषांचकृषे / टिटेकिषाम्बभूविथ / टिटेकिषांबभूविथ / टिटेकिषामासिथ
टिटिकिषाञ्चक्राथे / टिटिकिषांचक्राथे / टिटिकिषाम्बभूवथुः / टिटिकिषांबभूवथुः / टिटिकिषामासथुः / टिटेकिषाञ्चक्राथे / टिटेकिषांचक्राथे / टिटेकिषाम्बभूवथुः / टिटेकिषांबभूवथुः / टिटेकिषामासथुः
टिटिकिषाञ्चकृढ्वे / टिटिकिषांचकृढ्वे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चकृढ्वे / टिटेकिषांचकृढ्वे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
उत्तम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
टिटिकिषाञ्चकृवहे / टिटिकिषांचकृवहे / टिटिकिषाम्बभूविव / टिटिकिषांबभूविव / टिटिकिषामासिव / टिटेकिषाञ्चकृवहे / टिटेकिषांचकृवहे / टिटेकिषाम्बभूविव / टिटेकिषांबभूविव / टिटेकिषामासिव
टिटिकिषाञ्चकृमहे / टिटिकिषांचकृमहे / टिटिकिषाम्बभूविम / टिटिकिषांबभूविम / टिटिकिषामासिम / टिटेकिषाञ्चकृमहे / टिटेकिषांचकृमहे / टिटेकिषाम्बभूविम / टिटेकिषांबभूविम / टिटेकिषामासिम